The Seven Factors for Awakening




"And how are the four frames of reference developed & pursued so as to bring the seven factors for awakening to their culmination?

" [1] On whatever occasion the monk remains focused on the body in & of itself — ardent, alert, & mindful — putting aside greed & distress with reference to the world, on that occasion his mindfulness is steady & without lapse. When his mindfulness is steady & without lapse, then mindfulness as a factor for awakening becomes aroused. He develops it, and for him it goes to the culmination of its development.

" [2] Remaining mindful in this way, he examines, analyzes, & comes to a comprehension of that quality with discernment. When he remains mindful in this way, examining, analyzing, & coming to a comprehension of that quality with discernment, then analysis of qualities as a factor for awakening becomes aroused. He develops it, and for him it goes to the culmination of its development.

" [3] In one who examines, analyzes, & comes to a comprehension of that quality with discernment, persistence is aroused unflaggingly. When persistence is aroused unflaggingly in one who examines, analyzes, & comes to a comprehension of that quality with discernment, then persistence as a factor for awakening becomes aroused. He develops it, and for him it goes to the culmination of its development.

" [4] In one whose persistence is aroused, a rapture not-of-the-flesh arises. When a rapture not-of-the-flesh arises in one whose persistence is aroused, then rapture as a factor for awakening becomes aroused. He develops it, and for him it goes to the culmination of its development.

" [5] For one enraptured at heart, the body grows calm and the mind grows calm. When the body & mind of a monk enraptured at heart grow calm, then serenity as a factor for awakening becomes aroused. He develops it, and for him it goes to the culmination of its development.

" [6] For one who is at ease — his body calmed — the mind becomes concentrated. When the mind of one who is at ease — his body calmed — becomes concentrated, then concentration as a factor for awakening becomes aroused. He develops it, and for him it goes to the culmination of its development.

" [7] He carefully watches the mind thus concentrated with equanimity. When he carefully watches the mind thus concentrated with equanimity, equanimity as a factor for awakening becomes aroused. He develops it, and for him it goes to the culmination of its development.

(Similarly with the other three frames of reference: feelings, mind, & mental qualities.)

"This is how the four frames of reference are developed & pursued so as to bring the seven factors for awakening to their culmination.

Clear Knowing & Release

"And how are the seven factors for awakening developed & pursued so as to bring clear knowing & release to their culmination? There is the case where a monk develops mindfulness as a factor for awakening dependent on seclusion, dependent on dispassion, dependent on cessation, resulting in relinquishment. He develops analysis of qualities as a factor for awakening... persistence as a factor for awakening... rapture as a factor for awakening... serenity as a factor for awakening... concentration as a factor for awakening... equanimity as a factor for awakening dependent on seclusion, dependent on dispassion, dependent on cessation, resulting in relinquishment.

"This is how the seven factors for awakening are developed & pursued so as to bring clear knowing & release to their culmination."

That is what the Blessed One said. Gratified, the monks delighted in the Blessed One's words.

Notes

1.

To the fore (parimukham): The Abhidhamma takes an etymological approach to this term, defining it as around (pari-) the mouth (mukham). In the Vinaya, however, it is used in a context (Cv.V.27.4) where it undoubtedly means the front of the chest. There is also the possibility that the term could be used idiomatically as "to the front," which is how I have translated it here.

2.

The commentaries insist that "body" here means the breath, but this is unlikely in this context, for the next step — without further explanation — refers to the breath as "bodily fabrication." If the Buddha were using two different terms to refer to the breath in such close proximity, he would have been careful to signal that he was redefining his terms (as he does below, when explaining that the first four steps in breath meditation correspond to the practice of focusing on the body in and of itself as a frame of reference). The step of breathing in and out sensitive to the entire body relates to the many similes in the suttas depicting jhana as a state of whole-body awareness (see MN 119).

3.

"In-&-out breaths are bodily; these are things tied up with the body. That's why in-&-out breaths are bodily fabrications." — MN 44.

4.

"Perceptions & feelings are mental; these are things tied up with the mind. That's why perceptions & feelings are mental fabrications." — MN 44.

5.

AN 9.34 shows how the mind, step by step, is temporarily released from burdensome mental states of greater and greater refinement as it advances through the stages of jhana.

6.

As this shows, a meditator focusing on feelings in themselves as a frame of reference should not abandon the breath as the basis for his/her concentration.

See also: SN 54.8.

 

 



 

[BJT Page 224] [\x 224/]

3.2.8

Ānāpānasatisuttaṃ

 

https://www.accesstoinsight.org/tipitaka/sltp/MN_III_utf8.html#pts.078 (Дата обращения:08.05.2017)


Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati pubbārāme migāramātupāsāde sambahulehi abhiññātehi abhiññātehi therehi sāvakehi saddhiṃ, āyasmatā ca sāriputtena āyasmatā ca mahā moggallānena āyasmatā ca mahākassapena āyasmatā ca mahā kaccāyanena āyasmatā ca mahākoṭṭhitena āyasmatā ca mahākappinena āyasmatā ca mahācundena āyasmatā [ PTS Page079 ] [\q 79/] ca anuruddhena āyasmatā ca revatena āyasmatā ca ānandena aññehi ca abhiññātehi abhiññātehi therehi sāvakehi saddhiṃ.

Tena kho pana samayena therā bhikkhū nave bhikkhū ovadanti anusāsanti.Appekacce therā bhikkhū dasapi bhikkhū ovadanti anusāsanti.Appekacce therā bhikkhū vīsampi1 bhikkhū ovadanti anusāsanti.Appekacce therā bhikkhū tiṃsampi bhikkhū ovadanti anusāsanti.Appekacce therā bhikkhū cattarisampi bhikkhū ovadanti anusāsanti.Te ca navā bhikkhū therehi bhikkhūhi ovadiyamānā anusāsiyamānā uḷāraṃ2 pubbenāparaṃ visesaṃ pajānāti.3

Tena kho pana samayena bhagavā tadahuposathe pannarase pavāraṇāya puṇṇāya puṇṇamāya rattiyā bhikkhusaṅghaparivuto abbhokāse nisinno hoti. Atha kho bhagavā tuṇhībhūtaṃ bhikkhusaṅghaṃ anuviloketvā bhikkhū āmantesi: 'āraddhosmi bhikkhave, imāya paṭipadāya. Āraddhacittosmi bhikkhave, imāya paṭipadāya.Tasmātiha bhikkhave, bhiyyosomattāya viriyaṃ ārabhatha appattassa pattiyā anadhigatassa adhigamāya, asacchikatassa sacchikiriyāya.Idhevāhaṃ sāvatthiyaṃ komudiṃ cātumāsiniṃ āgamessāmiti.
Assosuṃ kho jānapadā bhikkhū: bhagavā kira tattheva sāvatthiyaṃ komudiṃ cātumāsiniṃ āgamessatīti. Te ca jānapadā bhikkhū sāvatthiṃ osaranti bhagavantaṃ dassanāya.Te ca kho therā bhikkhū bhiyyosomattāya nave bhikkhū ovadanti anusāsanti.Appekacce therā bhikkhū dasapi bhikkhū ovadanti anusāsanti.Appekacce therā bhikkhū visampi bhikkhū ovadanti.Appekacce therā bhikkhū tiṃsampi bhikkhū ovadanti anusāsanti.Appekacce therā bhikkhū cattārīsampi bhikkhū ovadanti anusāsanti. Te ca navā bhikkhū therehi bhikkhūhi ovadiyamānā anusāsiyamānā [ PTS Page 080 ] [\q 80/] uḷāraṃ pubbenāparaṃ visesaṃ pajānanti.

-------------------------
1.Vīsatimpi-[PTS.]
2.Oḷāraṃ-syā.
3.Jānanti-sīmu,majasaṃ

[BJT Page 226] [\x 226/]

Tena kho pana samayena bhagavā tadahuposathe pannarase komudiyā cātumāsiniyā puṇṇāya puṇṇamāya rattiyā bhikkhusaṅghaparivuto abbhokāse nisinno hoti. Atha kho bhagavā tuṇhībhūtaṃ tuṇhibhūtaṃ bhikkhusaṅghaṃ anuviloketvā bhikkhū āmantesi: apalāpāyaṃ bhakkhave, parisā. Nippalāpāyaṃ bhikkhave, parisā suddhā sāre patiṭṭhitā.Tathārūpo ayaṃ bhikkhave, bhikkhusaṅgho.Tathārūpāyaṃ bhikkhave, parisā.Yathārūpā parisā āhuneyyā pāhuneyyā dakkhiṇeyyā añjalikaraṇīyā anuttaraṃ puññakkhettaṃ lokassa.Tathārūpo ayaṃ bhikkhave, bhikkhusaṅgho.Tathārūpāyaṃ bhikkhave, parisā.Yathārūpāya parisāya appaṃ dinnaṃ bahuṃ1 hoti, bahuṃ1 dinnaṃ bahutaraṃ.Tathārūpo ayaṃ bhikkhave, bhikkhusaṅgho.Tathārūpāyaṃ bhikkhave, parisā.Yathārūpā parisā dullabhā dassanāya lokassa.Tathārūpo ayaṃ bhikkhave, bhikkhusaṅgho.Tathārūpāyaṃ bhikkhave, parisā.Yathārūpaṃ parisaṃ alaṃ yojanagaṇanāni dassanāya gantuṃ puṭosenāpi2.

Santi bhikkhave, bhikkhū imasmiṃ bhikkhusaṅghe arahanto khīṇāsavā vusitavanto katakaraṇīyā ohitabhārā anuppattasadatthā parikkhīṇabhavasaññojanā sammadaññā vimuttā, evarūpāpi bhikkhave, santi bhikkhū imasmiṃ bhikkhusaṅghe.Santi bhikkhave, bhikkhū imasmiṃ bhikkhusaṅghe pañcannaṃ orambhāgiyānaṃ saññojanānaṃ parikkhayā opapātikā tattha parinibbāyino anāvattidhammā tasmā lokā, evarūpāpi bhikkhave, santi bhikkhū imasmiṃ bhikkhusaṅghe. Santi bhikkhave, bhikkhū imasmiṃ bhikkhusaṅghe tiṇṇaṃ saññojanānaṃ parikkhayā rāgadosamohānaṃ tanuttā sakadāgāmino sakideva imaṃ lokaṃ āganatvā [ PTS Page 081 ] [\q 81/] dukkhassantaṃ karissanti. Evarūpāpi bhikkhave, santi bhikkhū imasmiṃ bhikkhusaṅghe.Santi bhikkhave, bhikkhū imasmiṃ bhikkhusaṅghe tiṇṇaṃ saññojanānaṃ parikkhayā sotāpannā avinipātadhammā niyatā sambodhiparāyaṇā, evarūpāpi bhikkhave, santi bhikkhū imasmiṃ bhikkhusaṅghe.

Santi bhikkhave, bhikkhū imasmiṃ bhikkhusaṅghe catunnaṃ satipaṭṭhānānaṃ bhāvanānuyogamanuyuttā viharanti, evarūpāpi bhikkhave, santi bhikkhū imasmiṃ bhikkhu saṅghe.Santi bhikkhave, bhikkhū imasmiṃ bhikkhusaṅghe catunnaṃ sammappadhānānaṃ bhāvanānuyogamanuyuttā viharanti, evarūpāpi bhikkhave, santi bhikkhū imasmiṃ bhikkhusaṅghe.Santi bhikkhave, bhikkhū imasmiṃ bhikkhusaṅghe.Catunnaṃ iddhipādānaṃ bhāvanānuyogamanuyuttā viharanti, evarūpāpi bhikkhave, santi bhikkhū imasmiṃ bhikkhusaṅghe.Santi bhikkhave, bhikkhū imasmiṃ bhikkhusaṅghe pañcannaṃ indriyānaṃ bhāvanānuyogamanuyuttā viharanti, evarūpāpi bhikkhave, santi bhikkhū imasmiṃ bhikkhusaṅghe pañcannaṃ balānaṃ bhāvanānuyogamanuyuttā viharanti, evarūpāpi bhikkhave, santi bhikkhū imasmiṃ bhikkhusaṅghe.Santi bhikkhave, bhikkhū imasmiṃ bhikkhusaṅghe sattannaṃ bojjhaṅgānaṃ bhāvanānuyegamayuttā viharanti.Evarūpāpi bhikkhave, santi bhikkhū imasmiṃ bhikkhusaṅghe.Santi bhikkhave, bhikkhū imasmiṃ bhikkhusaṅghe ariyassa aṭṭhaṅgikassa maggassa bhāvanānuyogamanuyuttā viharanti.Evarūpāpi bhikkhave, santi bhikkhū imasmiṃ bhikkhusaṅghe.

--------------------------
1.Bahu-majasaṃ,syā.
2.Puṭaṃsenāpi-pu.Syā.

[BJT Page 226] [\x 226/]

Santi bhikkhave, bhikkhū imasmiṃ bhikkhusaṅghe mettābhāvanānuyogamanuyuttā viharanti. Evarūpāpi bhikkhave, santi bhikkhū [ PTS Page 082 ] [\q 82/] imasmiṃ bhikkhusaṅghe. Santi bhikkhave, bhikkhū imasmiṃ bhikkhusaṅghe karuṇābhāvanānuyogamanuyuttā viharanti.Evarūpāpi bhikkhave, santi bhikkhū imasmiṃ bhikkhusaṅghe.Santi bhikkhave, bhikkhū imasmiṃ bhikkhusaṅghe muditābhāvanānuyogamanuyuttā viharanti.Evarūpāpi bhikkhave, santi bhikkhū imasmiṃ bhikkhusaṅghe.Santi bhikkhave, bhikkhū imasmiṃ bhikkhusaṅghe upekkhābhāvanānuyogamanuyuttā viharanti.Evarūpāpi bhikkhave, santi bhikkhū imasmiṃ bhikkhusaṅghe.Santi bhikkhave, bhikkhū imasmiṃ bhikkhusaṅghe asubhabhāvanānuyogamanuyuttā viharanti.Evarūpāpi bhikkhave, santi bhikkhū imasmiṃ bhikkhusaṅghe.Santi bhikkhave, bhikkhū imasmiṃ bhikkhusaṅghe aniccasaññābhāvanānuyogamanuyuttā viharanti.Evarūpāpi bhikkhave, santi bhikkhū imasmiṃ bhikkhusaṅghe.

Santi bhikkhave, bhikkhū imasmiṃ bhikkhusaṅghe ānāpānasati1bhāvanānuyogamanuyuttā viharanti.Ānāpānasati bhikkhave, bhāvitā bahulīkatā mahapphalā hoti mahānisaṃsā.Ānāpānasati bhikkhave bhāvitā bahulīkatā cattāro satipaṭṭhāne paripūreti2 cattāro satipaṭṭhānā bhāvitā bahulīkatā satta bojjhaṅge paripūrenti satta bojjhaṅgā bhāvitā bahulīkatā vijjāvimuttiṃ paripūrenti.

Kathaṃ bhāvitā ca bhikkhave, ānāpānasati kathaṃ bahulīkatā mahapphalā3 hoti mahānisaṃsā. Idha bhikkhave, bhikkhū araññagato vā rukkhamūlagato vā suññāgāragato vā nisīdati pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭhapetvā so satova assasati, sato4 passasati.

Dīghaṃvā assasanto dīghaṃ assasāmīti pajānāti. Dīghaṃvā passasanto dīghaṃ passasāmīti pajānāti. Rassaṃvā assasanto rassaṃ assasāmīti pajānāti. Rassaṃvā passasanto rassaṃ passasāmīti pajānāti. Sabbakāyapaṭisaṃvedī assasissāmīti sikkhati.Sabbakāyapaṭisaṃvedī passasissāmīti sikkhati.Passambhayaṃ kāyasaṅkhāraṃ assasissāmīti sikkhati.Passambhayaṃ kāyasaṅkhāraṃ passasissāmīti sikkhati.

Pītipaṭisaṃvedī assasissāmīti sikkhati.Pītipaṭisaṃvedī passasissāmīti sikkhati. Sukhapaṭisaṃvedī assasissāmīti [ PTS Page 083 ] [\q 83/] sikkhati. Sukhapaṭisaṃvedī passasissāmīti sikkhati.Cittasaṅkhārapaṭisaṃvedī assasissāmīti sikkhati.Cittasaṅkhārapaṭisaṃvedī passasissāmīti sikkhati.Passambhayaṃ cittasaṅkhāraṃ assasissāmīti sikkhati.Passambhayaṃ cittasaṅkhāraṃ passasissāmīti sikkhati.Cittapaṭisaṃvedi assasissāmīti sikkhati.Cittapaṭisaṃvedī passasissāmīti sikkhati.Abhippamodayaṃ cittaṃ assasissāmīti sikkhati.Abhippamodayaṃ cittaṃ passasissāmīti sikkhati.Samādahaṃ cittaṃ assasissāmīti sikkhati.Samādahaṃ cittaṃ passasissāmīti sikkhati.Vimocayaṃ cittaṃ assasissāmīti sikkhati.Vimocayaṃ cittaṃ passasissāmīti sikkhati.

--------------------------
1.Ānāpānassati-majasaṃ.3.Kathaṃ mahamphalā-[PTS.]
2.Paripūrenti-majasaṃ,sīmu. 4.Satova-sīmu,majasaṃ.

[BJT Page 230] [\x 230/]

Aniccānupassī assasissāmīti sikkhati.Aniccānupassī passasissāmīti sikkhati.Virāgānupassī assasissāmīti sikkhati.Virāgānupassī passasissāmīti sikkhati.Nirodhānupassī assasissāmīti sikkhati.Nirodhānupassī passasissāmīti sikkhati.Paṭinissaggānupassī assasissāmīti sikkhati.Paṭinissaggānupassī passasissāmīti sikkhati. Evaṃ bhāvitā kho bhikkhave,ānāpānasati1 evaṃ bahulīkatā mahapphalā hoti mahānisaṃsā.

Kathaṃ bhāvitā ca bhikkhave, ānāpānasati1 kathaṃ bahulikatā cattāro satipaṭṭhāne paripūreti: yasmiṃ samaye bhikkhave, bhikkhū dīghaṃvā assasanto dīghaṃ assasāmīti pajānāti, dīghaṃ vā passasanto dīghaṃ passasāmīti pajānāti, rassaṃ vā assasanto rassaṃ assasāmīti pajānāti, rassaṃ vā passasanto rassaṃ passasāmīti pajānāti, sabbakāyapaṭisaṃvedī assasissāmīti sikkhati. Sabbakāyapaṭisaṃvedī passasissāmīti sikkhati. Passambhayaṃ kāyasaṅkhāraṃ assasissāmīti sikkhati, passambhayaṃ kāyasaṅkhāraṃ passasissāmīti sikkhati, kāye kāyānupassī bhikkhave, tasmiṃ samaye bhikkhu viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Kāyesu kāyaññatarāhaṃ bhikkhave, evaṃ vadāmī: yadidaṃ assāsapassāsā. Tasmātiha bhikkhave, kāye kāyānupassī tasmiṃ samaye bhikkhu viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ.

Yasmiṃ samaye bhikkhave, [ PTS Page 084 ] [\q 84/] bhikkhu pītipaṭisaṃvedī assasissāmīti sikkhati, pītipaṭisaṃvedī passasissāmīti sikkhati, sukhapaṭisaṃvedī assasissāmīti sikkhati, sukhapaṭisaṃvedi passasissāmiti sikkhati, cittasaṅkhāra paṭisaṃvedī assasissāmīti sikkhati, cittasaṅkhāra paṭisaṃvedī passasissāmīti sikkhati, passambhayaṃ cittasaṅkhāraṃ assasissāmīti sikkhati, passambhayaṃ cittasaṅkhāraṃ passasissāmīti sikkhati, vedanāsu vedanānupassī bhikkhave, tasmiṃ samaye bhikkhu viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Vedanāsu vedanaññatarāhaṃ bhikkhave, evaṃ vadāmi: yadidaṃ assāsapassāsānaṃ sādhukaṃ manasikāraṃ. Tasmātiha bhikkhave, vedanāsu vedanānupassī tasmiṃ samaye bhikkhu viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ.

Yasmiṃ samaye bhikkhave, bhikkhu cittapaṭisaṃvedī assasissāmīti sikkhati, cittapaṭisaṃvedī passasissāmīti sikkhati, abhippamodayaṃ cittaṃ assasissāmīti sikkhati, abhippamodayaṃ cittaṃ passasissāmīti sikkhati, samādahaṃ cittaṃ assasissāmīti sikkhati, samādahaṃ cittaṃ passasissāmīti sikkhati, vimocayaṃ cittaṃ assasissāmīti sikkhati, vimocayaṃ cittaṃ passasissāmīti sikkhati, citte cittānupassī bhikkhave, tasmiṃ samaye bhikkhu viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Nāhaṃ bhikkhave, muṭṭhassatissa asampajānassa ānāpānasatibhāvanaṃ vadāmi.Tasmātiha bhikkhave, citte cittānupassī tasmiṃ samaye bhikkhu viharati ātāpi sampajāno satimā vineyya loke abhijjhā domanassaṃ.

--------------------------
1.Ānāpānassati-majasaṃ.

[BJT Page 232] [\x 232/]

Yasmiṃ samaye bhikkhave, bhikkhu aniccānupassī assasissāmīti sikkhati, aniccānupassī passasissāmīti sikkhati, virāgānupassī assasissāmīti sikkhati, virāgānupassī passasissāmīti sikkhati, nirodhānupassī assasissāmīti sikkhati, nirodhānupassī passasissāmīti sikkhati, paṭinissaggānupassi assasissāmīti sikkhati, paṭinissaggānupassī passasissāmīti sikkhati, dhammesu dhammānupassī bhikkhave, tasmiṃ samaye bhikkhu viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. So yaṃ taṃ abhijjhādomanassānaṃ [ PTS Page 085 ] [\q 85/] pahānaṃ taṃ paññāya disvā sādhukaṃ ajjhupekkhitā hoti. Tasmātiha bhikkhave, dhammesu dhammānupassī tasmiṃ samaye bhikkhu viharati ātāpī sampajāno satimā vineyya loke abhijjhā domanassaṃ.Evaṃ bhāvitā kho bhikkhave, ānāpānasati evaṃ bahulīkatā cattāro satipaṭṭhāne paripūreti.

Kathaṃ bhāvitā ca bhikkhave, cattāro satipaṭṭhānā kathaṃ bahulīkatā satta bojjhaṅge paripūrenti: yasmiṃ samaye bhikkhave, bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ, upaṭṭhitassa1 tasmiṃ samaye sati hoti asammuṭṭhā2. Yasmiṃ samaye bhikkhave, bhikkhuno upaṭṭhitā sati hoti asammuṭṭhā2, satisambojjhaṅgo tasmiṃ samaye bhikkhuno āraddho hoti.Satisambojjhaṅgaṃ tasmiṃ samaye bhikkhu bhāveti.Satisambojjhaṅgo tasmiṃ samaye bhikkhuno bhāvanāpāripūriṃ gacchati.

So tathā sato viharanto taṃ dhammaṃ paññāya pavicinati, pavicayati, parivīmaṃsaṃ āpajjati. Yasmiṃ samaye bhikkhave, bhikkhu tathā sato viharanto taṃ dhammaṃ paññāya pavicinati, pavicayati,3 parivīmaṃsaṃ āpajjati, dhammavicayasambojjhaṅgo tasmiṃ samaye bhikkhuno āraddho hoti. Dhammavicayasambojjhaṅgaṃ tasmiṃ samaye bhikkhu bhāveti.Dhammavicayasambojjhaṅgo tasmiṃ samaye bhikkhuno bhāvanā pāripūriṃ gacchati.

Tassa taṃ dhammaṃ paññāya pavicinato pavicayato parivīmaṃsaṃ āpajjato āraddhaṃ hoti viriyaṃ asallīnaṃ.Yasmiṃ samaye bhikkhave, bhikkhuno taṃ dhammaṃ paññāya pavicinato pavicayato4 parivīmaṃsaṃ āpajjato āraddhaṃ hoti viriyaṃ asallīnaṃ, viriyasambojjhaṅgo tasmiṃ samaye bhikkhuno āraddho hoti.Viriyasambojjhaṅgaṃ tasmiṃ samaye bhikkhu bhāveti.Viriyasambojjhaṅgo tasmiṃ samaye bhikkhuno bhāvanāpāripūriṃ gacchati.

Āraddhaviriyassa uppajjati pīti nirāmisā. Yasmiṃ samaye bhikkhave, bhikkhuno araddhaviriyassa uppajjati [ PTS Page 086 ] [\q 86/] pīti nirāmisā, pītisambojjhaṅgo tasmiṃ samaye bhikkhuno āraddho hoti. Pītisambojjhaṅgaṃ tasmiṃ samaye bhikkhu bhāveti.Pitisambojjhaṅgo tasmiṃ samaye bhikkhuno bhāvanāpāripūriṃ gacchati.

--------------------------
1.Upaṭṭhitāssa-majasaṃ.4.Pavicarato-syā,[PTS.]
2.Appammuṭṭhā-syā.
3.Pavicarati-syā,[PTS.]

[BJT Page 234] [\x 234/]

Pītimanassa kāyopi passambhati.Cittampi passambhati.Yasmiṃ samaye bhikkhave, bhikkhuno pītimanassa kāyopi passambhati, cittampi passambhati, passaddhisambojjhaṅgo tasmiṃ samaye bhikkhuno āraddho hoti.Passaddhisambojjhaṅgaṃ tasmiṃ samaye bhikkhu bhāveti.Passaddhisambojjhaṅgo tasmiṃ samaye bhikkhuno bhāvanāpāripūriṃ gacchati.

Passaddhakāyassa sukhino cittaṃ samādhiyati.Yasmiṃ samaye bhikkhave, bhikkhuno passaddhakāyassa sukhino cittaṃ samādhiyati, samādhisambojjhaṅgo tasmiṃ samaye bhikkhuno āraddho hoti.Samādhisambojjhaṅgaṃ tasmiṃ samaye bhikkhu bhāveti.Samādhisambojjhaṅgo tasmiṃ samaye bhikkhuno bhāvanāpāripūriṃ gacchati.

So kathā samāhitaṃ cittaṃ sādhukaṃ ajjhupekkhitā hoti.Yasmiṃ samaye bhikkhave bhikkhu tathā samāhitaṃ cittaṃ sādhukaṃ ajjhupekkhitā hoti, upekkhāsambojjhaṅgo tasmiṃ samaye bhikkhuno āraddho hoti.Upekkhāsambojjhaṅgaṃ tasmiṃ samaye bhikkhu bhāveti.Upekkhāsambojjhaṅgo tasmiṃ samaye bhikkhuno bhāvanāpāripūriṃ gacchati.
Yasmiṃ samaye bhikkhave bhikkhu vedanāsu vedanānupassī viharati ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaṃ upaṭṭhitassa tasmiṃ samaye sati hoti asammuṭṭhā.Yasmiṃ samaye bhikkhave, bhikkhuno upaṭṭhitā sati hoti asammuṭṭhā, satisambojjhaṅgo tasmiṃ samaye bhikkhuno āraddho hoti.Satisambojjhaṅgaṃ tasmiṃ samaye bhikkhu bhāveti.Satisambojjhaṅgo tasmiṃ samaye bhikkhuno bhāvanāpāripūriṃ gacchati.
Citte cittānupassī viharati ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaṃ upaṭṭhitassa tasmiṃ samaye sati hoti asammuṭṭhā.Yasmiṃ samaye bhikkhave, bhikkhuno upaṭṭhitā sati hoti asammuṭṭhā, satisambojjhaṅgo tasmiṃ samaye bhikkhuno āraddho hoti.Satisambojjhaṅgaṃ tasmiṃ samaye bhikkhu bhāveti.Satisambojjhaṅgo tasmiṃ samaye bhikkhuno bhāvanāpāripūriṃ gacchati.
Dhammesu dhammānupassī viharati ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaṃ upaṭṭhitassa tasmiṃ samaye sati hoti asammuṭṭhā.Yasmiṃ samaye bhikkhave, bhikkhuno upaṭṭhitā sati hoti asammuṭṭhā, satisambojjhaṅgo tasmiṃ samaye bhikkhuno āraddho hoti.
Satisambojjhaṅgaṃ tasmiṃ samaye bhikkhu bhāveti.Satisambojjhaṅgo tasmiṃ samaye bhikkhuno bhāvanāpāripūriṃ gacchati.

So tathā sato viharanto taṃ dhammaṃ paññāya pavicinati, pavicayati, parivīmaṃsaṃ āpajjati. Yasmiṃ samaye bhikkhave, bhikkhu tathā sato viharanto taṃ dhammaṃ paññāya pavicinati, pavicayati, parivīmaṃsaṃ āpajjati, dhammavicayasambojjhaṅgo tasmiṃ samaye bhikkhuno āraddho hoti. Dhammavicayasambojjhaṅgaṃ [ PTS Page 087 ] [\q 87/] tasmiṃ samaye bhikkhu bhāveti. Dhammavicaya sambojjhaṅgo tasmiṃ samaye bhikkhuno bhāvanāpāripūriṃ gacchati.

Tassa taṃ dhammaṃ paññāya pavicinato pavicayato parivimaṃsaṃ āpajjato āraddhaṃ hoti viriyaṃ asallīnaṃ.Yasmiṃ samaye bhikkhave, bhikkhuno taṃ dhammaṃ paññāya pavicinato pavicayato parivimaṃsaṃ āpajjato āraddhaṃ hoti viriyaṃ asallīnaṃ, viriyasambojjhaṅgo tasmiṃ samaye bhikkhuno āraddho hoti.Viriyasambojjhaṅgo tasmiṃ samaye bhikkhuno bhāvanāpāripūriṃ gacchati.

Āraddhaviriyassa uppajjati piti nirāmisā.Yasmiṃ samaye bhikkhave bhikkhuno āraddhaviriyassa uppajjati pīti nirāmisā, pītisambojjhaṅgo tasmiṃ samaye bhikkhuno āraddho hoti.Pitisambojjhaṅgaṃ tasmiṃ samaye bhikkhu bhāveti.Pītisambojjhaṅgo tasmiṃ samaye bhikkhuno bhāvanāpāripūriṃ gacchati.

[BJT Page 236] [\x 236/]

Pītimanassa kāyopi passambhati cittampi passambhati.Yasmiṃ samaye bhikkhave, bhikkhuno pītimanassa kāyopi passambhati, cittampi passambhati, passaddhisambojjhaṅgo tasmiṃ samaye bhikkhave, bhikkhuno āraddho hoti.Passaddhisambojjhaṅgaṃ tasmiṃ samaye bhikkhu bhāveti.Pasmaddhisambojjhaṅgo tasmiṃ samaye bhikkhuno bhāvanāpāripūriṃ gacchati.

Passaddhakāyassa sukhino cittaṃ samādhiyati.Yasmiṃ samaye bhikkhave, bhikkhuno passaddhakāyassa sukhino cittaṃ samādhiyati, samādhisambojjhaṅgo tasmiṃ samaye bhikkhuno āraddho hoti.Samādhisambojjhaṅgaṃ tasmiṃ samaye bhikkhu bhāveti.Samādhisambojjhaṅgo tasmiṃ samaye bhikkhuno bhāvanāpāripūriṃ gacchati.

So tathā samāhitaṃ cittaṃ sādhukaṃ ajjhupekkhitā hoti.Yasmiṃ samaye bhikkhave, bhikkhu tathā samāhitaṃ cittaṃ sādhukaṃ ajjhupekkhitā hoti, upekkhāsambojjhaṅgo tasmiṃ samaye bhikkhuno āraddho hoti. Upekkhāsambojjhaṅgaṃ tasmiṃ samaye bhikkhu bhāveti.Upekkhāsambojjhaṅgo tasmiṃ samaye bhikkhuno bhāvanāpāripūriṃ gacchati.
Evaṃ bhāvitā kho bhikkhave, cattāro satipaṭṭhānā evaṃ bahulīkatā satta sambojjhaṅge paripūrenti.
[ PTS Page 088 ] [\q 88/]
Kathaṃ bhāvitā ca bhikkhave, satta sambojjhaṅgā kathaṃ bahulīkatā vijjāvimuttiṃ paripūrenti: idha bhikkhave, bhikkhu satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Dhammavijayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ.Viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ.Pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ.Passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ.Samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃvossaggapariṇāmiṃ.Upekkhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ.

Evaṃ bhāvitā kho bhikkhave, satta bojjhaṅgā evaṃ bahulīkatā vijjāvimuttiṃ paripūrenti.

Idamavoca bhagavā attamanā te bhikkhū bhagavato bhāsitaṃ abhinandunti.

Ānāpānasati suttaṃ aṭṭhamaṃ



Поделиться:




Поиск по сайту

©2015-2024 poisk-ru.ru
Все права принадлежать их авторам. Данный сайт не претендует на авторства, а предоставляет бесплатное использование.
Дата создания страницы: 2017-11-19 Нарушение авторских прав и Нарушение персональных данных


Поиск по сайту: