Краткое описание тем «ШримадБхагаватам»




 

В этой главе Шри Сута Госвами обобщает все, что обсуждалось в «Шримад-Бхагаватам».

Верховный Господь, Шри Хари, Сам устраняет все несчастья того, кто слушает о Его славе. Любые слова, превозносящие бесчисленные трансцендентные качества Личности Бога, всегда правдивы, несут благо и укрепляют добродетель, тогда как все прочие слова лишены чистоты. Беседы о Верховном Господе даруют постоянно обновляющееся блаженство, однако люди, подобные воронам, поглощены бессмысленными разговорами, не связанными с Личностью Бога.

Повторяя и слушая бесчисленные имена Господа Шри Хари, описывающие Его удивительные качества, каждый может избавиться от своих грехов. В знании, лишенном преданности Господу Вишну, равно как и в деятельности ради плодов, не посвященной Ему, нет ничего привлекательного. Благодаря же постоянному памятованию о Господе Кришне все греховные желания покидают человека, его ум очищается, к нему приходят преданность Господу Шри Хари, а также знание, глубокое духовное понимание и отрешенность от мира.

Затем Сута Госвами говорит, что ранее, в присутствии Махараджи Парикшита, он слушал, как Шри Шукадева прославлял Шри Кришну, рассказы о котором уничтожают все грехи, и сейчас пересказал все услышанное мудрецам Наймишараньи. Внимая «Шримад-Бхагаватам», душа очищается и освобождается от всех своих грехов и страхов.

Изучая одно это писание, человек достигает того же результата, как если бы он изучил все Веды, и любые желания такого человека исполняются. Сосредоточив свой обузданный ум на изучении этого писания, содержащего в себе суть всех Пуран, он может достичь высшей обители Личности Бога.

Каждый стих «Шримад-Бхагаватам» повествует о Господе Шри Хари, воплощающемся в бесчисленном множестве образов и форм.

В конце Шри Сута склоняется перед нерожденной и безграничной Высшей Душой, Шри Кришной, а также перед Шри Шукадевой, сыном Вьясы, способным уничтожить грехи всех живых существ.

 

 

श्रीमद्भागवतपुराणम्/स्कन्धः १२/अध्यायः १२

सूत उवाच -

(अनुष्टुप्)

नमो धर्माय महते नमः कृष्णाय वेधसे ।

ब्रह्मणेभ्यो नमस्कृत्य धर्मान् वक्ष्ये सनातनान् ॥ १ ॥

एतद् वः कथितं विप्रा विष्णोश्चरितमद्‌भुतम् ।

भवद्‌भिः यदहं पृष्टो नराणां पुरुषोचितम् ॥ २ ॥

अत्र सङ्‌कीर्तितः साक्षात् सर्वपापहरो हरिः ।

नारायणो हृषीकेशो भगवान् सात्वतां पतिः ॥ ३ ॥

अत्र ब्रह्म परं गुह्यं जगतः प्रभवाप्ययम् ।

ज्ञानं च तदुपाख्यानं प्रोक्तं विज्ञानसंयुतम् ॥ ४ ॥

भक्तियोगः समाख्यातो वैराग्यं च तदाश्रयम् ।

पारीक्षितं उपाख्यानं नारदाख्यानमेव च ॥ ५ ॥

प्रायोपवेशो राजर्षेः विप्रशापात् परीक्षितः ।

शुकस्य ब्रह्मर्षभस्य संवादश्च परीक्षितः ॥ ६ ॥

योगधारणयोत्क्रान्तिः संवादो नारदाजयोः ।

अवतारानुगीतं च सर्गः प्राधानिकोऽग्रतः ॥ ७ ॥

विदुरोद्धवसंवादः क्षत्तृमैत्रेययोस्ततः ।

पुराणसंहिताप्रश्नो महापुरुषसंस्थितिः ॥ ८ ॥

ततः प्राकृतिकः सर्गः सप्त वैकृतिकाश्च ये ।

ततो ब्रह्माण्डसम्भूतिः वैराजः पुरुषो यतः ॥ ९ ॥

कालस्य स्थूलसूक्ष्मस्य गतिः पद्मसमुद्‌भवः ।

भुव उद्धरणेऽम्भोधेः हिरण्याक्षवधो यथा ॥ १० ॥

ऊर्ध्वतिर्यगवाक्सर्गो रुद्रसर्गस्तथैव च ।

अर्धनारीश्वरस्याथ यतः स्वायंभुवो मनुः ॥ ११ ॥

शतरूपा च या स्त्रीणां आद्या प्रकृतिरुत्तमा ।

सन्तानो धर्मपत्‍नीनां कर्दमस्य प्रजापतेः ॥ १२ ॥

अवतारो भगवतः कपिलस्य महात्मनः ।

देवहूत्याश्च संवादः कपिलेन च धीमता ॥ १३ ॥

नवब्रह्मसमुत्पत्तिः दक्षयज्ञविनाशनम् ।

ध्रुवस्य चरितं पश्चात् पृथोः प्राचीनबर्हिषः ॥ १४ ॥

नारदस्य च संवादः ततः प्रैयव्रतं द्विजाः ।

नाभेस्ततोऽनुचरितं ऋषभस्य भरतस्य च ॥ १५ ॥

द्वीपवर्षसमुद्राणां गिरिनद्युपवर्णनम् ।

ज्योतिश्चक्रस्य संस्थानं पातालनरकस्थितिः ॥ १६ ॥

दक्षजन्म प्रचेतोभ्यः तत्पुत्रीणां च सन्ततिः ।

यतो देवासुरनराः तिर्यङ्‌नगखगादयः ॥ १७ ॥

त्वाष्ट्रस्य जन्मनिधनं पुत्रयोश्च दितेर्द्विजाः ।

दैत्येश्वरस्य चरितं प्रह्रादस्य महात्मनः ॥ १८ ॥

मन्वन्तरानुकथनं गजेन्द्रस्य विमोक्षणम् ।

मन्वन्तरावताराश्च विष्णोर्हयशिरादयः ॥ १९ ॥

कौर्मं धान्वतरं मात्स्यं वामनं च जगत्पतेः ।

क्षीरोदमथनं तद्वद् अमृतार्थे दिवौकसाम् ॥ २० ॥

देवासुरमहायुद्धं राजवंशानुकीर्तनम् ।

इक्ष्वाकुजन्म तद्वंशः सुद्युम्नस्य महात्मनः ॥ २१ ॥

इलोपाख्यानमत्रोक्तं तारोपाख्यानमेव च ।

सूर्यवंशानुकथनं शशादाद्या नृगादयः ॥ २२ ॥

सौकन्यं चाथ शर्यातेः ककुत्स्थस्य च धीमतः ।

खट्वाङ्‌गस्य च मान्धातुः सौभरेः सगरस्य च ॥ २३ ॥

रामस्य कोशलेन्द्रस्य चरितं किल्बिषापहम् ।

निमेरङ्‌गपरित्यागो जनकानां च सम्भवः ॥ २४ ॥

रामस्य भार्गवेन्द्रस्य निःक्षतृईकरणं भुवः ।

ऐलस्य सोमवंशस्य ययातेर्नहुषस्य च ॥ २५ ॥

दौष्मन्तेर्भरतस्यापि शान्तनोस्तत्सुतस्य च ।

ययातेर्ज्येष्ठपुत्रस्य यदोर्वंशोऽनुकीर्तितः ॥ २६ ॥

यत्रावतीर्णो भगवान् कृष्णाख्यो जगदीश्वरः ।

वसुदेवगृहे जन्म ततो वृद्धिश्च गोकुले ॥ २७ ॥

तस्य कर्माण्यपाराणि कीर्तितान्यसुरद्विषः ।

पूतनासुपयःपानं शकटोच्चाटनं शिशोः ॥ २८ ॥

तृणावर्तस्य निष्पेषः तथैव बकवत्सयोः ।

धेनुकस्य सहभ्रातुः प्रलम्बस्य च संक्षयः ॥ २९ ॥

गोपानां च परित्राणं दावाग्नेः परिसर्पतः ।

दमनं कालियस्याहेः महाहेर्नन्दमोक्षणम् ॥ ३० ॥

व्रतचर्या तु कन्यानां यत्र तुष्टोऽच्युतो व्रतैः ।

प्रसादो यज्ञपत्‍नीभ्यो विप्राणां चानुतापनम् ॥ ३१ ॥

गोवर्धनोद्धारणं च शक्रस्य सुरभेरथ ।

यज्ञभिषेकं कृष्णस्य स्त्रीभिः क्रीडा च रात्रिषु ॥ ३२ ॥

शङ्‌खचूडस्य दुर्बुद्धेः वधोऽरिष्टस्य केशिनः ।

अक्रूरागमनं पश्चात् प्रस्थानं रामकृष्णयोः ॥ ३३ ॥

व्रजस्त्रीणां विलापश्च मथुरालोकनं ततः ।

गजमुष्टिकचाणूर कंसादीनां तथा वधः ॥ ३४ ॥

मृतस्यानयनं सूनोः पुनः सान्दीपनेर्गुरोः ।

मथुरायां निवसता यदुचक्रस्य यत्प्रियम् ।

कृतमुद्धवरामाभ्यां युतेन हरिणा द्विजाः ॥ ३५ ॥

जरासन्धसमानीत सैन्यस्य बहुशो वधः ।

घातनं यवनेन्द्रस्य कुशस्थल्या निवेशनम् ॥ ३६ ॥

आदानं पारिजातस्य सुधर्मायाः सुरालयात् ।

रुक्मिण्या हरणं युद्धे प्रमथ्य द्विषतो हरेः ॥ ३७ ॥

हरस्य जृम्भणं युद्धे बाणस्य भुजकृन्तनम् ।

प्राग्ज्योतिषपतिं हत्वा कन्यानां हरणं च यत् ॥ ३८ ॥

चैद्यपौण्ड्रकशाल्वानां दन्तवक्रस्य दुर्मतेः ।

शम्बरो द्विविदः पीठो मुरः पञ्चजनादयः ॥ ३९ ॥

माहात्म्यं च वधस्तेषां वाराणस्याश्च दाहनम् ।

भारावतरणं भूमेः निमित्तीकृत्य पाण्डवान् ॥ ४० ॥

विप्रशापापदेशेन संहारः स्वकुलस्य च ।

उद्धवस्य च संवादो वसुदेवस्य चाद्‌भुतः ॥ ४१ ॥

यत्रात्मविद्या ह्यखिला प्रोक्ता धर्मविनिर्णयः ।

ततो मर्त्यपरित्याग आत्मयोगानुभावतः ॥ ४२ ॥

युगलक्षणवृत्तिश्च कलौ नॄणामुपप्लवः ।

चतुर्विधश्च प्रलय उत्पत्तिस्त्रिविधा तथा ॥ ४३ ॥

देहत्यागश्च राजर्षेः विष्णुरातस्य धीमतः ।

शाखाप्रणयनं ऋषेः मार्कण्डेयस्य सत्कथा ॥

महापुरुषविन्यासः सूर्यस्य जगदात्मनः ॥ ४४ ॥

इति चोक्तं द्विजश्रेष्ठा यत्पृष्टोऽहं इहास्मि वः ।

लीलावतारकर्माणि कीर्तितानीह सर्वशः ॥ ४५ ॥

पतितः स्खलितश्चार्तः क्षुत्त्वा वा विवशो ब्रुवन् ।

हरये नम इत्युच्चैः मुच्यते सर्वपातकात् ॥ ४६ ॥

(उपेंद्रवज्रा)

सङ्‌कीर्त्यमानो भगवान् अनन्तः

श्रुतानुभावो व्यसनं हि पुंसाम् ।

प्रविश्य चित्तं विधुनोत्यशेषं

यथा तमोऽर्कोऽभ्रमिवातिवातः ॥ ४७ ॥

(मिश्र-१२)

मृषा गिरस्ता ह्यसतीरसत्कथा

न कथ्यते यद्‌भगवानधोक्षजः ।

तदेव सत्यं तदुहैव मङ्‌गलं

तदेव पुण्यं भगवद्‌गुणोदयम् ॥ ४८ ॥

तदेव रम्यं रुचिरं नवं नवं

तदेव शश्वन्मनसो महोत्सवम् ।

तदेव शोकार्णवशोषणं नृणां

यदुत्तमःश्लोकयशोऽनुगीयते ॥ ४९ ॥

न यद्वचश्चित्रपदं हरेर्यशो

जगत्पवित्रं प्रगृणीत कर्हिचित् ।

तद् ध्वाङ्‌क्षतीर्थं न तु हंससेवितं

यत्राच्युतस्तत्र हि साधवोऽमलाः ॥ ५० ॥

तद्वाग्विसर्गो जनताघसंप्लवो

यस्मिन् प्रतिश्लोकमबद्धवत्यपि ।

नामान्यनन्तस्य यशोऽङ्‌कितानि यत्

श्रृण्वन्ति गायन्ति गृणन्ति साधवः ॥ ५१ ॥

नैष्कर्म्यमप्यच्युत भाववर्जितं

न शोभते ज्ञानमलं निरञ्जनम् ।

कुतः पुनः शश्वदभद्रमीश्वरे

न ह्यर्पितं कर्म यदप्यनुत्तमम् ॥ ५२ ॥

यशःश्रियामेव परिश्रमः परो

वर्णाश्रमाचारतपःश्रुतादिषु ।

अविस्मृतिः श्रीधरपादपद्मयोः

गुणानुवादश्रवणादरादिभिर्हरेः ॥ ५३ ॥

(मिश्र-११,१२)

अविस्मृतिः कृष्णपदारविन्दयोः

क्षिणोत्यभद्राणि च शं तनोति च ।

सत्त्वस्य शुद्धिं परमात्मभक्तिं

ज्ञानं च विज्ञानविरागयुक्तम् ॥ ५४ ॥

(इंद्रवज्रा)

यूयं द्विजाग्र्या बत भूरिभागा

यच्छश्वदात्मन्यखिलात्मभूतम् ।

नारायणं देवमदेवमीशं

अजस्रभावा भजताविवेश्य ॥ ५५ ॥

(मिश्र-११,१२)

अहं च संस्मारित आत्मतत्त्वं

श्रुतं पुरा मे परमर्षिवक्त्रात् ।

प्रायोपवेशे नृपतेः परीक्षितः

सदस्यृषीणां महतां च श्रृण्वताम् ॥ ५६ ॥

(अनुष्टुप्)

एतद्वः कथितं विप्राः कथनीयोरुकर्मणः ।

माहात्म्यं वासुदेवस्य सर्वाशुभविनाशनम् ॥ ५७ ॥

य एतत्श्रावयेन्नित्यं यामक्षणमनन्यधीः ।

श्रद्धावान् योऽनुश्रृणुयात् पुनात्यात्मानमेव सः ॥ ५८ ॥

द्वादश्यामेकादश्यां वा श्रृण्वन्नायुष्यवान् भवेत् ।

पठत्यनश्नन् प्रयतः ततो भवत्यपातकी ॥ ५९ ॥

पुष्करे मथुरायां च द्वारवत्यां यतात्मवान् ।

उपोष्य संहितामेतां पठित्वा मुच्यते भयात् ॥ ६० ॥

देवता मुनयः सिद्धाः पितरो मनवो नृपाः ।

यच्छन्ति कामान् गृणतः श्रृण्वतो यस्य कीर्तनात् ॥ ६१ ॥

ऋचो यजूंषि सामानि द्विजोऽधीत्यानुविन्दते ।

मधुकुल्या घृतकुल्याः पयःकुल्याश्च तत्फलम् ॥ ६२ ॥

पुराणसंहितां एतां अधीत्य प्रयतो द्विजः ।

प्रोक्तं भगवता यत्तु तत्पदं परमं व्रजेत् ॥ ६३ ॥

विप्रोऽधीत्याप्नुयात् प्रज्ञां राजन्योदधिमेखलाम् ।

वैश्यो निधिपतित्वं च शूद्रः शुध्येत पातकात् ॥ ६४ ॥

(unknown)

कलिमलसंहतिकालनोऽखिलेशो

हरिरितरत्र न गीयते ह्यभीक्ष्णम् ।

इह तु पुनर्भगवानशेषमूर्तिः

परिपठितोऽनुपदं कथाप्रसङ्‌गैः ॥ ६५ ॥

(पुष्पिताग्रा)

तमहमजमनन्तमात्मतत्त्वं

जगदुदयस्थितिसंयमात्मशक्तिम् ।

द्युपतिभिरजशक्रशङ्‌कराद्यैः

दुरवसितस्तवमच्युतं नतोऽस्मि ॥ ६६ ॥

उपचितनवशक्तिभिः स्व आत्मनि

उपरचितस्थिरजङ्‌गमालयाय ।

भगवत उपलब्धिमात्रधाम्ने

सुरऋषभाय नमः सनातनाय ॥ ६७ ॥

(मालिनी)

स्वसुखनिभृतचेतास्तद्व्युदस्तान्यभावोऽपि

अजितरुचिरलीलाकृष्टसारस्तदीयम् ।

व्यतनुत कृपया यः तत्त्वदीपं पुराणं

तमखिलवृजिनघ्नं व्याससूनुं नतोऽस्मि ॥ ६८ ॥

इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां

संहितायां द्वादशस्कन्धे द्वादशस्कन्धार्थनिरूपणं नाम द्वादशोऽध्यायः ॥ १२ ॥

हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥

 

 

Text1

sūta uvāca

namo dharmāya mahate

namaḥ kṛṣṇāya vedhase

brahmaṇebhyo namaskṛtya

dharmān vakṣye sanātanān

Text2

etad vaḥ kathitaḿ viprā

viṣṇoś caritam adbhutam

bhavadbhir yad ahaḿ pṛṣṭo

narāṇāḿ puruṣocitam

Text3

atra sańkīrtitaḥ sākṣāt

sarva-pāpa-haro hariḥ

nārāyaṇo hṛṣīkeśo

bhagavān sātvatām patiḥ

Text4

atra brahma paraḿ guhyaḿ

jagataḥ prabhavāpyayam

jñānaḿ ca tad-upākhyānaḿ

proktaḿ vijñāna-saḿyutam

Text5

bhakti-yogaḥ samākhyāto

vairāgyaḿ ca tad-āśrayam

pārīkṣitam upākhyānaḿ

nāradākhyānam eva ca

Text6

prāyopaveśo rājarṣer

vipra-śāpāt parīkṣitaḥ

śukasya brahmarṣabhasya

saḿvādaś ca parīkṣitaḥ

Text7

yoga-dhāraṇayotkrāntiḥ

saḿvādo nāradājayoḥ

avatārānugītaḿ ca

sargaḥ prādhāniko 'grataḥ

Text8

viduroddhava-saḿvādaḥ

kṣattṛ-maitreyayos tataḥ

purāṇa-saḿhitā-praśno

mahā-puruṣa-saḿsthitiḥ

Text9

tataḥ prākṛtikaḥ sargaḥ

sapta vaikṛtikāś ca ye

tato brahmāṇḍa-sambhūtir

vairājaḥ puruṣo yataḥ

Text10

kālasya sthūla-sūkṣmasya

gatiḥ padma-samudbhavaḥ

bhuva uddharaṇe 'mbhodher

hiraṇyākṣa-vadho yathā

Text11

ūrdhva-tiryag-avāk-sargo

rudra-sargas tathaiva ca

ardha-nārīśvarasyātha

yataḥ svāyambhuvo manuḥ

Text12

śatarūpā ca yā strīṇām

ādyā prakṛtir uttamā

santāno dharma-patnīnāḿ

kardamasya prajāpateḥ

Text13

avatāro bhagavataḥ

kapilasya mahātmanaḥ

devahūtyāś ca saḿvādaḥ

kapilena ca dhīmatā

Text14 - 15

nava-brahma-samutpattir

dakṣa-yajña-vināśanam

dhruvasya caritaḿ paścāt

pṛthoḥ prācīnabarhiṣaḥ

nāradasya ca saḿvādas

tataḥ praiyavrataḿ dvijāḥ

nābhes tato 'nucaritam

ṛṣabhasya bharatasya ca

Text16

dvīpa-varṣa-samudrāṇāḿ

giri-nady-upavarṇanam

jyotiś-cakrasya saḿsthānaḿ

pātāla-naraka-sthitiḥ

Text17

dakṣa-janma pracetobhyas

tat-putrīṇāḿ ca santatiḥ

yato devāsura-narās

tiryań-naga-khagādayaḥ

Text18

tvāṣṭrasya janma-nidhanaḿ

putrayoś ca diter dvijāḥ

daityeśvarasya caritaḿ

prahrādasya mahātmanaḥ

Text19

manv-antarānukathanaḿ

gajendrasya vimokṣaṇam

manv-antarāvatārāś ca

viṣṇor hayaśirādayaḥ

Text20

kaurmaḿ mātsyaḿ nārasiḿhaḿ

vāmanaḿ ca jagat-pateḥ

kṣīroda-mathanaḿ tadvad

amṛtārthe divaukasām

Text21

devāsura-mahā-yuddhaḿ

rāja-vaḿśānukīrtanam

ikṣvāku-janma tad-vaḿśaḥ

sudyumnasya mahātmanaḥ

Text22

ilopākhyānam atroktaḿ

tāropākhyānam eva ca

sūrya-vaḿśānukathanaḿ

śaśādādyā nṛgādayaḥ

Text23

saukanyaḿ cātha śaryāteḥ

kakutsthasya ca dhīmataḥ

khaṭvāńgasya ca māndhātuḥ

saubhareḥ sagarasya ca

Text24

rāmasya kośalendrasya

caritaḿ kilbiṣāpaham

nimer ańga-parityāgo

janakānāḿ ca sambhavaḥ

Text25 - 26

rāmasya bhārgavendrasya

niḥkṣatṛī-karaṇaḿ bhuvaḥ

ailasya soma-vaḿśasya

yayāter nahuṣasya ca

dauṣmanter bharatasyāpi

śāntanos tat-sutasya ca

yayāter jyeṣṭha-putrasya

yador vaḿśo 'nukīrtitaḥ

Text27

yatrāvatīṛṇo bhagavān

kṛṣṇākhyo jagad-īśvaraḥ

vasudeva-gṛhe janma

tato vṛddhiś ca gokule

Text28 - 29

tasya karmāṇy apārāṇi

kīrtitāny asura-dviṣaḥ

pūtanāsu-payaḥ-pānaḿ

śakaṭoccāṭanaḿ śiśoḥ

tṛṇāvartasya niṣpeṣas

tathaiva baka-vatsayoḥ

aghāsura-vadho dhātrā

vatsa-pālāvagūhanam

Text30

dhenukasya saha-bhrātuḥ

pralambasya ca sańkṣayaḥ

gopānāḿ ca paritrāṇaḿ

dāvāgneḥ parisarpataḥ

Text31 - 33

damanaḿ kāliyasyāher

mahāher nanda-mokṣaṇam

vrata-caryā tu kanyānāḿ

yatra tuṣṭo 'cyuto vrataiḥ

prasādo yajña-patnībhyo

viprāṇāḿ cānutāpanam

govardhanoddhāraṇaḿ ca

śakrasya surabher atha

yajñabhiṣekaḥ kṛṣṇasya

strībhiḥ krīḍā ca rātriṣu

śańkhacūḍasya durbuddher

vadho 'riṣṭasya keśinaḥ

Text34

akrūrāgamanaḿ paścāt

prasthānaḿ rāma-kṛṣṇayoḥ

vraja-strīṇāḿ vilāpaś ca

mathurālokanaḿ tataḥ

Text35

gaja-muṣṭika-cāṇūra-

kaḿsādīnāḿ tathā vadhaḥ

mṛtasyānayanaḿ sūnoḥ

punaḥ sāndīpaner guroḥ

Text36

mathurāyāḿ nivasatā

yadu-cakrasya yat priyam

kṛtam uddhava-rāmābhyāḿ

yutena hariṇā dvijāḥ

Text37

jarāsandha-samānīta-

sainyasya bahuśo vadhaḥ

ghātanaḿ yavanendrasya

kuśasthalyā niveśanam

Text38

ādānaḿ pārijātasya

sudharmāyāḥ surālayāt

rukmiṇyā haraṇaḿ yuddhe

pramathya dviṣato hareḥ

Text39

harasya jṛmbhaṇaḿ yuddhe

bāṇasya bhuja-kṛntanam

prāgjyotiṣa-patiḿ hatvā

kanyānāḿ haraṇaḿ ca yat

Text40 - 41

caidya-pauṇḍraka-śālvānāḿ

dantavakrasya durmateḥ

śambaro dvividaḥ pīṭho

muraḥ pañcajanādayaḥ

māhātmyaḿ ca vadhas teṣāḿ

vārāṇasyāś ca dāhanam

bhārāvataraṇaḿ bhūmer

nimittī-kṛtya pāṇḍavān

Text42 - 43

vipra-śāpāpadeśena

saḿhāraḥ sva-kulasya ca

uddhavasya ca saḿvādo

vasudevasya cādbhutaḥ

yatrātma-vidyā hy akhilā

proktā dharma-vinirṇayaḥ

tato martya-parityāga

ātma-yogānubhāvataḥ

Text44

yuga-lakṣaṇa-vṛttiś ca

kalau nṝṇām upaplavaḥ

catur-vidhaś ca pralaya

utpattis tri-vidhā tathā

Text45

deha-tyāgaś ca rājarṣer

viṣṇu-rātasya dhīmataḥ

śākhā-praṇayanam ṛṣer

mārkaṇḍeyasya sat-kathā

mahā-puruṣa-vinyāsaḥ

sūryasya jagad-ātmanaḥ

Text46

iti coktaḿ dvija-śreṣṭhā

yat pṛṣṭo 'ham ihāsmi vaḥ

līlāvatāra-karmāṇi

kīrtitānīha sarvaśaḥ

Text47

patitaḥ skhalitaś cārtaḥ

kṣuttvā vā vivaśo gṛṇan

haraye nama ity uccair

mucyate sarva-pātakāt

Text48

sańkīrtyamāno bhagavān anantaḥ

śrutānubhāvo vyasanaḿ hi puḿsām

praviśya cittaḿ vidhunoty aśeṣaḿ

yathā tamo 'rko 'bhram ivāti-vātaḥ

Text49

mṛṣā giras tā hy asatīr asat-kathā

na kathyate yad bhagavān adhokṣajaḥ

tad eva satyaḿ tad u haiva mańgalaḿ

tad eva puṇyaḿ bhagavad-guṇodayam

Text50

tad eva ramyaḿ ruciraḿ navaḿ navaḿ

tad eva śaśvan manaso mahotsavam

tad eva śokārṇava-śoṣaṇaḿ nṛṇāḿ

yad uttamaḥśloka-yaśo 'nugīyate

Text51

na yad vacaś citra-padaḿ harer yaśo

jagat-pavitraḿ pragṛṇīta karhicit

tad dhvāńkṣa-tīṛthaḿ na tu haḿsa-sevitaḿ

yatrācyutas tatra hi sādhavo 'malāḥ

Text52

tad vāg-visargo janatāgha-samplavo

yasmin prati-ślokam abaddhavaty api

nāmāny anantasya yaśo 'ńkitāni yat

śṛṇvanti gāyanti gṛṇanti sādhavaḥ

Text53

naiṣkarmyam apy acyuta-bhāva-varjitaḿ

na śobhate jñānam alaḿ nirañjanam

kutaḥ punaḥ śaśvad abhadram īśvare

na hy arpitaḿ karma yad apy anuttamam

Text54

<


Поделиться:




Поиск по сайту

©2015-2024 poisk-ru.ru
Все права принадлежать их авторам. Данный сайт не претендует на авторства, а предоставляет бесплатное использование.
Дата создания страницы: 2019-04-04 Нарушение авторских прав и Нарушение персональных данных


Поиск по сайту: