Махараджа Парикшит оставляет тело




 

В этой главе описывается, как Махараджа Парикшит обрел освобождение и как Махараджа Джанамеджая начал жертвоприношение с целью убить всех змей. В ней также описывается источник всех Вед и то, как Шрила Ведавьяса упорядочил ведические писания.

В ответ на слова Шри Шукадевы Махараджа Парикшит сказал, что, выслушав «Бхагаватам», суть всех Пуран, состоящий из нектарных повествований о Верховной Личности Бога, Господе Уттамашлоке, он обрел трансцендентное бесстрашие и достиг единения с Господом. Его невежество рассеялось, и по милости Шри Шукадевы он узрел всеблагой личностный образ Бога — Шри Хари — и избавился от страха смерти. Затем Махараджа Парикшит попросил Шукадеву Госвами позволить ему сосредоточить свой ум на лотосных стопах Господа Хари и покинуть тело. Дав позволение, Шри Шукадева поднялся с места и удалился. Тогда Махараджа Парикшит, свободный от всех сомнений, сел в позу йога и погрузился в медитацию на Сверхдушу. Затем в том месте появился летучий змей Такшака, принявший облик брахмана. Змей ужалил царя, и тело того тут же вспыхнуло и сгорело дотла.

Узнав о смерти отца, Джанамеджая, сын Парикшита, не на шутку разгневался и начал совершать жертвоприношение с целью уничтожить всех змей. Несмотря на то что Такшака находился под защитой Индры, силой мантр его неумолимо влекло в огонь, и он чуть было не упал в жертвенное пламя. Увидев это, Брихаспати, сын Ангиры Риши, появился перед Махараджей Джанамеджаей и сказал, что Такшаку убивать нельзя, потому что он испил нектара полубогов. Более того, сказал он, все живые существа должны пожинать плоды своих прошлых поступков, поэтому царю следует прекратить свое жертвоприношение. Вняв словам Брихаспати, Джанамеджая остановил жертвоприношение.

Затем, отвечая на вопросы Шри Шаунаки, Сута Госвами описал разные разделы Вед. Из сердца высшего из полубогов, Брахмы, вышла тонкая трансцендентная вибрация, а из этой трансцендентной вибрации появился слог ом, необычайно могущественный и лучезарный. С помощью омкары Господь Брахма создал изначальные Веды и обучил им Маричи и других своих сыновей, возглавлявших сословия брахманов. Эти ведические знания передавались по цепи ученической преемственности до конца Двапара-юги, когда Господь Вьясадева разделил их на четыре части и поручил эти четыре самхиты разным школам мудрецов. Когда мудрец Ягьявалкья был отвергнут своим духовным учителем, ему пришлось вернуть обратно все полученные от него ведические мантры. Тогда, чтобы обрести новые мантры «Яджур-веды», Ягьявалкья стал поклоняться Верховному Господу в образе бога Солнца, и в конце концов Шри Сурьядева внял его молитвам.

 

श्रीमद्भागवतपुराणम्/स्कन्धः १२/अध्यायः ६

अथ षष्ठोऽध्यायः

सूत उवाच

एतन्निशम्य मुनिनाभिहितं परीक्षिद्

व्यासात्मजेन निखिलात्मदृशा समेन

तत्पादमूलमुपसृत्य नतेन मूर्ध्ना

बद्धाञ्जलिस्तमिदमाह स विष्णुरातः १

राजोवाच

सिद्धोऽस्म्यनुगृहीतोऽस्मि भवता करुणात्मना

श्रावितो यच्च मे साक्षादनादिनिधनो हरिः २

नात्यद्भुतमहं मन्ये महतामच्युतात्मनाम्

अज्ञेषु तापतप्तेषु भूतेषु यदनुग्रहः ३

पुराणसंहितामेतामश्रौष्म भवतो वयम्

यस्यां खलूत्तमःश्लोको भगवाननवर्ण्यते ४

भगवंस्तक्षकादिभ्यो मृत्युभ्यो न बिभेम्यहम्

प्रविष्टो ब्रह्म निर्वाणमभयं दर्शितं त्वया ५

अनुजानीहि मां ब्रह्मन्वाचं यच्छाम्यधोक्षजे

मुक्तकामाशयं चेतः प्रवेश्य विसृजाम्यसून् ६

अज्ञानं च निरस्तं मे ज्ञानविज्ञाननिष्ठया

भवता दर्शितं क्षेमं परं भगवतः पदम् ७

सूत उवाच

इत्युक्तस्तमनुज्ञाप्य भगवान्बादरायणिः

जगाम भिक्षुभिः साकं नरदेवेन पूजितः ८

परीक्षिदपि राजर्षिरात्मन्यात्मानमात्मना

समाधाय परं दध्यावस्पन्दासुर्यथा तरुः ९

प्राक्कूले बर्हिष्यासीनो गङ्गाकूल उदङ्मुखः

ब्रह्मभूतो महायोगी निःसङ्गश्छिन्नसंशयः १०

तक्षकः प्रहितो विप्राः क्रुद्धेन द्विजसूनुना

हन्तुकामो नृपं गच्छन्ददर्श पथि कश्यपम् ११

तं तर्पयित्वा द्रविणैर्निवर्त्य विषहारिणम्

द्विजरूपप्रतिच्छन्नः कामरूपोऽदशन्नृपम् १२

ब्रह्मभूतस्य राजर्षेर्देहोऽहिगरलाग्निना

बभूव भस्मसात्सद्यः पश्यतां सर्वदेहिनाम् १३

हाहाकारो महानासीद्भुवि खे दिक्षु सर्वतः

विस्मिता ह्यभवन्सर्वे देवासुरनरादयः १४

देवदुन्दुभयो नेदुर्गन्धर्वाप्सरसो जगुः

ववृषुः पुष्पवर्षाणि विबुधाः साधुवादिनः १५

जनमेजयः स्वपितरं श्रुत्वा तक्षकभक्षितम्

यथाजुहाव सन्क्रुद्धो नागान्सत्रे सह द्विजैः १६

सर्पसत्रे समिद्धाग्नौ दह्यमानान्महोरगान्

दृष्ट्वेन्द्रं भयसंविग्नस्तक्षकः शरणं ययौ १७

अपश्यंस्तक्षकं तत्र राजा पारीक्षितो द्विजान्

उवाच तक्षकः कस्मान्न दह्येतोरगाधमः १८

तं गोपायति राजेन्द्र शक्रः शरणमागतम्

तेन संस्तम्भितः सर्पस्तस्मान्नाग्नौ पतत्यसौ १९

पारीक्षित इति श्रुत्वा प्राहर्त्विज उदारधीः

सहेन्द्रस्तक्षको विप्रा नाग्नौ किमिति पात्यते २०

तच्छ्रुत्वाजुहुवुर्विप्राः सहेन्द्रं तक्षकं मखे

तक्षकाशु पतस्वेह सहेन्द्रेण मरुत्वता २१

इति ब्रह्मोदिताक्षेपैः स्थानादिन्द्रः प्रचालितः

बभूव सम्भ्रान्तमतिः सविमानः सतक्षकः २२

तं पतन्तं विमानेन सहतक्षकमम्बरात्

विलोक्याङ्गिरसः प्राह राजानं तं बृहस्पतिः २३

नैष त्वया मनुष्येन्द्र वधमर्हति सर्पराट्

अनेन पीतममृतमथ वा अजरामरः २४

जीवितं मरणं जन्तोर्गतिः स्वेनैव कर्मणा

राजंस्ततोऽन्यो नास्त्यस्य प्रदाता सुखदुःखयोः २५

सर्पचौराग्निविद्युद्भ्यः क्षुत्तृड्

व्याध्यादिभिर्नृप

पञ्चत्वमृच्छते जन्तुर्भुङ्क्त आरब्धकर्म तत् २६

तस्मात्सत्रमिदं राजन्संस्थीयेताभिचारिकम्

सर्पा अनागसो दग्धा जनैर्दिष्टं हि भुज्यते २७

सूत उवाच

इत्युक्तः स तथेत्याह महर्षेर्मानयन्वचः

सर्पसत्रादुपरतः पूजयामास वाक्पतिम् २८

सैषा विष्णोर्महामाया बाध्ययालक्षणा यया

मुह्यन्त्यस्यैवात्मभूता भूतेषु गुणवृत्तिभिः २९

न यत्र दम्भीत्यभया विराजिता मायात्मवादेऽसकृदात्मवादिभिः

न यद्विवादो विविधस्तदाश्रयो मनश्च सङ्कल्पविकल्पवृत्ति यत् ३०

न यत्र सृज्यं सृजतोभयोः परं श्रेयश्च जीवस्त्रिभिरन्वितस्त्वहम्

तदेतदुत्सादितबाध्यबाधकं निषिध्य चोर्मीन्विरमेत तन्मुनिः ३१

परं पदं वैष्णवमामनन्ति तद्यन्नेति नेतीत्यतदुत्सिसृक्षवः

विसृज्य दौरात्म्यमनन्यसौहृदा हृदोपगुह्यावसितं समाहितैः ३२

त एतदधिगच्छन्ति विष्णोर्यत्परमं पदम्

अहं ममेति दौर्जन्यं न येषां देहगेहजम् ३३

अतिवादांस्तितिक्षेत नावमन्येत कञ्चन

न चेमं देहमाश्रित्य वैरं कुर्वीत केनचित् ३४

नमो भगवते तस्मै कृष्णायाकुण्ठमेधसे

यत्पादाम्बुरुहध्यानात्संहितामध्यगामिमाम् ३५

श्रीशौनक उवाच

पैलादिभिर्व्यासशिष्यैर्वेदाचार्यैर्महात्मभिः

वेदाश्च कथिता व्यस्ता एतत्सौम्याभिधेहि नः ३६

सूत उवाच

समाहितात्मनो ब्रह्मन्ब्रह्मणः परमेष्ठिनः

हृद्याकाशादभून्नादो वृत्तिरोधाद्विभाव्यते ३७

यदुपासनया ब्रह्मन्योगिनो मलमात्मनः

द्रव्यक्रियाकारकाख्यं धूत्वा यान्त्यपुनर्भवम् ३८

ततोऽभूत्त्रिवृदॐकारो योऽव्यक्तप्रभवः स्वराट्

यत्तल्लिङ्गं भगवतो ब्रह्मणः परमात्मनः ३९

शृणोति य इमं स्फोटं सुप्तश्रोत्रे च शून्यदृक्

येन वाग्व्यज्यते यस्य व्यक्तिराकाश आत्मनः ४०

स्वधाम्नो ब्राह्मणः साक्षाद्वाचकः परमात्मनः

स सर्वमन्त्रोपनिषद्वेदबीजं सनातनम् ४१

तस्य ह्यासंस्त्रयो वर्णा अकाराद्या भृगूद्वह

धार्यन्ते यैस्त्रयो भावा गुणनामार्थवृत्तयः ४२

ततोऽक्षरसमाम्नायमसृजद्भगवानजः

अन्तस्थोष्मस्वरस्पर्श ह्रस्वदीर्घादिलक्षणम् ४३

तेनासौ चतुरो वेदांश्चतुर्भिर्वदनैर्विभुः

सव्याहृतिकान्सॐकारांश्चातुर्होत्रविवक्षया ४४

पुत्रानध्यापयत्तांस्तु ब्रह्मर्षीन्ब्रह्मकोविदान्

ते तु धर्मोपदेष्टारः स्वपुत्रेभ्यः समादिशन् ४५

ते परम्परया प्राप्तास्तत्तच्छिष्यैर्धृतव्रतैः

चतुर्युगेष्वथ व्यस्ता द्वापरादौ महर्षिभिः ४६

क्षीणायुषः क्षीणसत्त्वान्दुर्मेधान्वीक्ष्य कालतः

वेदान्ब्रह्मर्षयो व्यस्यन्हृदिस्थाच्युतचोदिताः ४७

अस्मिन्नप्यन्तरे ब्रह्मन्भगवान्लोकभावनः

ब्रह्मेशाद्यैर्लोकपालैर्याचितो धर्मगुप्तये ४८

पराशरात्सत्यवत्यामंशांशकलया विभुः

अवतीर्णो महाभाग वेदं चक्रे चतुर्विधम् ४९

ऋगथर्वयजुःसाम्नां राशीरुद्धृत्य वर्गशः

चतस्रः संहिताश्चक्रे मन्त्रैर्मणिगणा इव ५०

तासां स चतुरः शिष्यानुपाहूय महामतिः

एकैकां संहितां ब्रह्मन्नेकैकस्मै ददौ विभुः ५१

पैलाय संहितामाद्यां बह्वृचाख्यां उवाच ह

वैशम्पायनसंज्ञाय निगदाख्यं यजुर्गणम् ५२

साम्नां जैमिनये प्राह तथा छन्दोगसंहिताम्

अथर्वाङ्गिरसीं नाम स्वशिष्याय सुमन्तवे ५३

पैलः स्वसंहितामूचे इन्द्र प्रमितये मुनिः

बाष्कलाय च सोऽप्याह शिष्येभ्यः संहितां स्वकाम् ५४

चतुर्धा व्यस्य बोध्याय याज्ञवल्क्याय भार्गव

पराशरायाग्निमित्र इन्द्र प्रमितिरात्मवान् ५५

अध्यापयत्संहितां स्वां माण्डूकेयमृषिं कविम्

तस्य शिष्यो देवमित्रः सौभर्यादिभ्य ऊचिवान् ५६

शाकल्यस्तत्सुतः स्वां तु पञ्चधा व्यस्य संहिताम्

वात्स्यमुद्गलशालीय गोखल्यशिशिरेष्वधात् ५७

जातूकर्ण्यश्च तच्छिष्यः सनिरुक्तां स्वसंहिताम्

बलाकपैलजाबाल विरजेभ्यो ददौ मुनिः ५८

बाष्कलिः प्रतिशाखाभ्यो वालखिल्याख्यसंहिताम्

चक्रे बालायनिर्भज्यः कासारश्चैव तां दधुः ५९

बह्वृचाः संहिता ह्येता एभिर्ब्रह्मर्षिभिर्धृताः

श्रुत्वैतच्छन्दसां व्यासं सर्वपापैः प्रमुच्यते ६०

वैशम्पायनशिष्या वै चरकाध्वर्यवोऽभवन्

यच्चेरुर्ब्रह्महत्यांहः क्षपणं स्वगुरोर्व्रतम् ६१

याज्ञवल्क्यश्च तच्छिष्य आहाहो भगवन्कियत्

चरितेनाल्पसाराणां चरिष्येऽहं सुदुश्चरम् ६२

इत्युक्तो गुरुरप्याह कुपितो याह्यलं त्वया

विप्रावमन्त्रा शिष्येण मदधीतं त्यजाश्विति ६३

देवरातसुतः सोऽपि छर्दित्वा यजुषां गणम्

ततो गतोऽथ मुनयो ददृशुस्तान्यजुर्गणान् ६४

यजूंषि तित्तिरा भूत्वा तल्लोलुपतयाऽऽददुः

तैत्तिरीया इति यजुः शाखा आसन्सुपेशलाः ६५

याज्ञवल्क्यस्ततो ब्रह्मंश्छन्दांस्यधि गवेषयन्

गुरोरविद्यमानानि सूपतस्थेऽर्कमीश्वरम् ६६

श्रीयाज्ञवल्क्य उवाच

ॐ नमो भगवते आदित्यायाखिलजगतामात्मस्वरूपेण काल

स्वरूपेण चतुर्विधभूतनिकायानां ब्रह्मादिस्तम्बपर्यन्तानामन्तर्हृदयेषु

बहिरपि चाकाश इवोपाधिनाव्यवधीयमानो भवानेक

एव क्षणलवनिमेषावयवोपचितसंवत्सरगणेनापामादान

विसर्गाभ्यामिमां लोकयात्रामनुवहति ६७

यदु ह वाव विबुधर्षभ सवितरदस्तपत्यनुसवनमहर्

अहराम्नायविधिनोपतिष्ठमानानामखिलदुरितवृजिन

बीजावभर्जन भगवतः समभिधीमहि तपन मण्डलम् ६८

य इह वाव स्थिरचरनिकराणां निजनिकेतनानां मनैन्द्रियासु

गणाननात्मनः स्वयमात्मान्तर्यामी प्रचोदयति ६९

य एवेमं लोकमतिकरालवदनान्धकारसंज्ञाजगरग्रह

गिलितं मृतकमिव विचेतनमवलोक्यानुकम्पया परमकारुणिक

ईक्षयैवोत्थाप्याहरहरनुसवनं श्रेयसि स्वधर्माख्यात्माव

स्थने प्रवर्तयति ७०

अवनिपतिरिवासाधूनां भयमुदीरयन्नटति परित आशापालैस्

तत्र तत्र कमलकोशाञ्जलिभिरुपहृतार्हणः ७१

अथ ह भगवंस्तव चरणनलिनयुगलं त्रिभुवनगुरुभिरभिवन्दितम्

अहमयातयामयजुष्काम उपसरामीति ७२

सूत उवाच

एवं स्तुतः स भगवान्वाजिरूपधरो रविः

यजूंष्ययातयामानि मुनयेऽदात्प्रसादितः ७३

यजुर्भिरकरोच्छाखा दश पञ्च शतैर्विभुः

जगृहुर्वाजसन्यस्ताः काण्वमाध्यन्दिनादयः ७४

जैमिनेः समगस्यासीत्सुमन्तुस्तनयो मुनिः

सुत्वांस्तु तत्सुतस्ताभ्यामेकैकां प्राह संहिताम् ७५

सुकर्मा चापि तच्छिष्यः सामवेदतरोर्महान्

सहस्रसंहिताभेदं चक्रे साम्नां ततो द्विज ७६

हिरण्यनाभः कौशल्यः पौष्यञ्जिश्च सुकर्मणः

शिष्यौ जगृहतुश्चान्य आवन्त्यो ब्रह्मवित्तमः ७७

उदीच्याः सामगाः शिष्या आसन्पञ्चशतानि वै

पौष्यञ्ज्यावन्त्ययोश्चापि तांश्च प्राच्यान्प्रचक्षते ७८

लौगाक्षिर्माङ्गलिः कुल्यः कुशीदः कुक्षिरेव च

पौष्यञ्जिशिष्या जगृहुः संहितास्ते शतं शतम् ७९

कृतो हिरण्यनाभस्य चतुर्विंशति संहिताः

शिष्य ऊचे स्वशिष्येभ्यः शेषा आवन्त्य आत्मवान् ८०

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां द्वादशस्कन्धे वेदशाखाप्रणयनं नाम षष्ठोऽध्यायः

 

 

Text1

sūta uvāca

etan niśamya muninābhihitaḿ parīkṣid

vyāsātmajena nikhilātma-dṛśā samena

tat-pāda-mūlam upasṛtya natena mūrdhnā

baddhāñjalis tam idam āha sa viṣṇurātaḥ

Text2

rājovāca

siddho 'smy anugṛhīto 'smi

bhavatā karuṇātmanā

śrāvito yac ca me sākṣād

anādi-nidhano hariḥ

Text3

nāty-adbhutam ahaḿ manye

mahatām acyutātmanām

ajñeṣu tāpa-tapteṣu

bhūteṣu yad anugrahaḥ

Text4

purāṇa-saḿhitām etām

aśrauṣma bhavato vayam

yasyāḿ khalūttamaḥ-śloko

bhagavān anavarṇyate

Text5

bhagavaḿs takṣakādibhyo

mṛtyubhyo na bibhemy aham

praviṣṭo brahma nirvāṇam

abhayaḿ darśitaḿ tvayā

Text6

anujānīhi māḿ brahman

vācaḿ yacchāmy adhokṣaje

mukta-kāmāśayaḿ cetaḥ

praveśya visṛjāmy asūn

Text7

ajñānaḿ ca nirastaḿ me

jñāna-vijñāna-niṣṭhayā

bhavatā darśitaḿ kṣemaḿ

paraḿ bhagavataḥ padam

Text8

sūta uvāca

ity uktas tam anujñāpya

bhagavān bādarāyaṇiḥ

jagāma bhikṣubhiḥ sākaḿ

nara-devena pūjitaḥ

Text9 - 10

parīkṣid api rājarṣir

ātmany ātmānam ātmanā

samādhāya paraḿ dadhyāv

aspandāsur yathā taruḥ

prāk-kūle barhiṣy āsīno

gańgā-kūla udań-mukhaḥ

brahma-bhūto mahā-yogī

niḥsańgaś chinna-saḿśayaḥ

Text11

takṣakaḥ prahito viprāḥ

kruddhena dvija-sūnunā

hantu-kāmo nṛpaḿ gacchan

dadarśa pathi kaśyapam

Text12

taḿ tarpayitvā draviṇair

nivartya viṣa-hāriṇam

dvija-rūpa-praticchannaḥ

kāma-rūpo 'daśan nṛpam

Text13

brahma-bhūtasya rājarṣer

deho 'hi-garalāgninā

babhūva bhasmasāt sadyaḥ

paśyatāḿ sarva-dehinām

Text14

hāhā-kāro mahān āsīd

bhuvi khe dikṣu sarvataḥ

vismitā hy abhavan sarve

devāsura-narādayaḥ

Text15

deva-dundubhayo nedur

gandharvāpsaraso jaguḥ

vavṛṣuḥ puṣpa-varṣāṇi

vibudhāḥ sādhu-vādinaḥ

Text16

janmejayaḥ sva-pitaraḿ

śrutvā takṣaka-bhakṣitam

yathājuhāva sankruddho

nāgān satre saha dvijaiḥ

Text17

sarpa-satre samiddhāgnau

dahyamānān mahoragān

dṛṣṭvendraḿ bhaya-saḿvignas

takṣakaḥ śaraṇaḿ yayau

Text18

apaśyaḿs takṣakaḿ tatra

rājā pārīkṣito dvijān

uvāca takṣakaḥ kasmān

na dahyetoragādhamaḥ

Text19

taḿ gopāyati rājendra

śakraḥ śaraṇam āgatam

tena saḿstambhitaḥ sarpas

tasmān nāgnau pataty asau

Text20

pārīkṣita iti śrutvā

prāhartvija udāra-dhīḥ

sahendras takṣako viprā

nāgnau kim iti pātyate

Text21

tac chrutvājuhuvur viprāḥ

sahendraḿ takṣakaḿ makhe

takṣakāśu patasveha

sahendreṇa marutvatā

Text22

iti brahmoditākṣepaiḥ

sthānād indraḥ pracālitaḥ

babhūva sambhrānta-matiḥ

sa-vimānaḥ sa-takṣakaḥ

Text23

taḿ patantaḿ vimānena

saha-takṣakam ambarāt

vilokyāńgirasaḥ prāha

rājānaḿ taḿ bṛhaspatiḥ

Text24

naiṣa tvayā manuṣyendra

vadham arhati sarpa-rāṭ

anena pītam amṛtam

atha vā ajarāmaraḥ

Text25

jīvitaḿ maraṇaḿ jantor

gatiḥ svenaiva karmaṇā

rājaḿs tato 'nyo nāsty asya

pradātā sukha-duḥkhayoḥ

Text26

sarpa-caurāgni-vidyudbhyaḥ

kṣut-tṛd-vyādhy-ādibhir nṛpa

pañcatvam ṛcchate jantur

bhuńkta ārabdha-karma tat

Text27

tasmāt satram idaḿ rājan

saḿsthīyetābhicārikam

sarpā anāgaso dagdhā

janair diṣṭaḿ hi bhujyate

Text28

sūta uvāca

ity uktaḥ sa tathety āha

maharṣer mānayan vacaḥ

sarpa-satrād uparataḥ

pūjayām āsa vāk-patim

Text29

saiṣā viṣṇor mahā-māyā-

bādhyayālakṣaṇā yayā

muhyanty asyaivātma-bhūtā

bhūteṣu guṇa-vṛttibhiḥ

Text30 - 31

na yatra dambhīty abhayā virājitā

māyātma-vāde 'sakṛd ātma-vādibhiḥ

na yad vivādo vividhas tad-āśrayo

manaś ca sańkalpa-vikalpa-vṛtti yat

na yatra sṛjyaḿ sṛjatobhayoḥ paraḿ

ś



Поделиться:




Поиск по сайту

©2015-2024 poisk-ru.ru
Все права принадлежать их авторам. Данный сайт не претендует на авторства, а предоставляет бесплатное использование.
Дата создания страницы: 2019-04-04 Нарушение авторских прав и Нарушение персональных данных


Поиск по сайту: